- भल्लः _bhallḥ _ल्ली _llī _ल्लम् _llam
- भल्लः ल्ली ल्लम् [भल्ल्-अच्] A kind of crescent- shaped missile or arrow; क्षुरार्धचन्द्रोत्तमकर्णभल्लैः शरांश्च चिच्छेद Rām.6.59.99; क्वचिदाकर्णविकृष्टभल्लवर्षी R.9.66;4.63;7. 58.-2 A particular part of an arrow; विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् । शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशांपते ॥ Mb.8. 34.18.-ल्लः 1 A bear.-2 An epithet of Śiva.-3 The marking-nut-plant (भल्ली also).
Sanskrit-English dictionary. 2013.